The Sanskrit Reader Companion

Show Summary of Solutions

Input: yatnenānumitaḥ yo'rthaḥ kuśalaiḥ anumātṛbhiḥ abhiyuktataraiḥ anyaiḥ anyathaivopapādyate

Sentence: यत्नेनानुमितः योऽर्थः कुशलैः अनुमातृभिः अभियुक्ततरैः अन्यैः अन्यथैवोपपाद्यते
यत्नेन अनुमितः यः अर्थः कुशलैः अनुमातृभिः अभियुक्ततरैः अन्यैः अन्यथा एव उपपाद्यते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria